nagādhīśvara viṣtrāṃ phaṇi phaṇōttṃsōru ratnāvaḻī
bhāsvad dēha latāṃ nibh'u nētrayōdbhāsitām ।
mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ
sarvēśvara bhairavāṅga nilayāṃ padmāvatīchintayē ॥
ṛṣiruvācha ॥1॥
ityākarṇya vachō dēvyāḥ sa dūtō'marṣapūritaḥ ।
samāchaṣṭa samāgamya daityarājāya vistarāt ॥ 2 ॥
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ ।
sa krōdhaḥ prāha daityānāmadhipaṃ dhūmralōchanam ॥3॥
hē dhūmralōchanāśu tvaṃ svasainya parivāritaḥ।
tāmānaya ballādduṣṭāṃ kēśākarṣaṇa vihvalām ॥4॥
tatparitrāṇadaḥ kaśchidyadi vōttiṣṭhatē'paraḥ।
sa hantavyō'marōvāpi yakṣō gandharva ēva vā ॥5॥
ṛṣiruvācha ॥6॥
tēnājñaptastataḥ śīghraṃ sa daityō dhūmralōchanaḥ।
vṛtaḥ ṣaṣṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ॥6॥
na dṛṣṭvā tāṃ tatō dēvīṃ tuhināchala saṃsthitāṃ।
jagādōchchaiḥ prayāhīti mūlaṃ śumbaniśumbhayōḥ ॥8॥
na chētprītyādya bhavatī madbhartāramupaiṣyati
tatō balānnayāmyēṣa kēśākarṣaṇavihvalām ॥9॥
dēvyuvācha ॥10॥
daityēśvarēṇa prahitō balavānbalasaṃvṛtaḥ।
balānnayasi māmēvaṃ tataḥ kiṃ tē karōmyaham ॥11॥
-- Devi Mahatmyam Durga Saptasati Chapter 6
Read full text in Vignanam App:
https://vignanam.page.link/T3xsJ2BwFurMu5qRA